B 20-30 Bṛhajjātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 20/30
Title: Bṛhajjātaka
Dimensions: 30.5 x 5 cm x 136 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1171
Remarks:


Reel No. B 20-30 Inventory No. 13051

Title Bṛhajjātakaṭīkā

Author Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 30.5 x 5.0 cm

Binding Hole one in centre left

Folios 136

Lines per Folio 6

Foliation figures in middle right-hand and middle left-hand margins of the verso

Place of Deposit NAK

Accession No. 4/1171

Manuscript Features

Right-hand margin of the exposures are damaged.

Excerpts

«Beginning: »

❖ oṃ namaḥ savitre ||

praṇipatya mahādevaṃ

bhuvanaguruṃ dinakarañ ca lokeśaṃ |

bhaṭṭotpalo laghutarāṃ

jātakaṭīkāṃ karotiharṣakarīṃ |

satām ayam ācāro uacch[ā]strāraṃbheṣv abhimatadevatā namaskāreṇa tat stutyā vā tadbhaktiviśeṣeṇa vābhipretārthaṃ saṃsiddhin vāñchati | tad ayam apyāvantakācāryyavarāhamihiro ʼrkkalabdha///[vara]prasādo jyotiḥśāstrasaṅgrahan tadgaṇitaskandhād anantaraṃ horāśaskandhaṃ cikīrṣur aśeṣabighnopaśāntaye bha[ga]vataḥ sūryād ātmagāminīṃ vāksiddhimā///(stre) mūrttitva iti | (fol. 1v1–4)

«End: »

candramā daśamastho bhavati | saptamascāṅgārako bhavati | vaisisthāne sauraḥ | ādityād dvitīyasthe candravarjjite sauraḥ ity arthaḥ | sa hīnāṅgo vikalo bhavati || anyānya(!)niṣu yogāha || antyaḥ śaśinā śubhayor iti || yatra tatra rāśe vyavasthitaś candramāśanaiścarāṅgāraka (exp.142(fol.145?):5–6)

«Colophon: »x

Microfilm Details

Reel No. B 20/30

Date of Filming 13-09-1970

Exposures 143

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 04-12-2009

Bibliography