B 20-30 Bṛhajjātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 20/30
Title: Bṛhajjātaka
Dimensions: 30.5 x 5 cm x 136 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1171
Remarks:
Reel No. B 20-30 Inventory No. 13051
Title Bṛhajjātakaṭīkā
Author Bhaṭṭotpala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, damaged
Size 30.5 x 5.0 cm
Binding Hole one in centre left
Folios 136
Lines per Folio 6
Foliation figures in middle right-hand and middle left-hand margins of the verso
Place of Deposit NAK
Accession No. 4/1171
Manuscript Features
Right-hand margin of the exposures are damaged.
Excerpts
«Beginning: »
❖ oṃ namaḥ savitre ||
praṇipatya mahādevaṃ
bhuvanaguruṃ dinakarañ ca lokeśaṃ |
bhaṭṭotpalo laghutarāṃ
jātakaṭīkāṃ karotiharṣakarīṃ |
satām ayam ācāro uacch[ā]strāraṃbheṣv abhimatadevatā namaskāreṇa tat stutyā vā tadbhaktiviśeṣeṇa vābhipretārthaṃ saṃsiddhin vāñchati | tad ayam apyāvantakācāryyavarāhamihiro ʼrkkalabdha///[vara]prasādo jyotiḥśāstrasaṅgrahan tadgaṇitaskandhād anantaraṃ horāśaskandhaṃ cikīrṣur aśeṣabighnopaśāntaye bha[ga]vataḥ sūryād ātmagāminīṃ vāksiddhimā///(stre) mūrttitva iti | (fol. 1v1–4)
«End: »
candramā daśamastho bhavati | saptamascāṅgārako bhavati | vaisisthāne sauraḥ | ādityād dvitīyasthe candravarjjite sauraḥ ity arthaḥ | sa hīnāṅgo vikalo bhavati || anyānya(!)niṣu yogāha || antyaḥ śaśinā śubhayor iti || yatra tatra rāśe vyavasthitaś candramāśanaiścarāṅgāraka (exp.142(fol.145?):5–6)
«Colophon: »x
Microfilm Details
Reel No. B 20/30
Date of Filming 13-09-1970
Exposures 143
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 04-12-2009
Bibliography